A 489-56 Hariharātmakastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/56
Title: Hariharātmakastotra
Dimensions: 23.5 x 14 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7213
Remarks:
Reel No. A 489-56
Inventory No.: 23255
Reel No.: A 489/56
Title Hariharātmakastava
Remarks ascribed to the Harivaṃśapurāṇa
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 23.5 x 14.0 cm
Folios 4
Lines per Folio 11
Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso
Illustrations
King
Place of Deposit NAK
Accession No. 5/7213
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
vaiśaṃpāyana uvāca || ||
aṃdhakārīkṛte loke pradīpte tryaṃbake tathā ||
na naṃdī nāpi ca ratho na rudraḥ pratyadṛśyata || 1 ||
dviguṇaṃ dīptadehas tu roṣeṇa ca balena ca ||
tripurāṃtakaro vāṇaṃ jagrāha sa caturmukhaḥ || 2 ||
saṃdadhat kārmuke caiva kṣeptukāmas trilocanaḥ ||
vijñāto vāsudevena cittajñena mahātmanā || 3 ||
jṛṃbhaṇaṃ nāma sopy astraṃ jagrāha puruṣottamaḥ ||
haraṃ saṃjṛṃbhayā māsakṣiprakārī mahābalaḥ || 4 || (fol. 1v1–5)
End
agastyena pulastyena dhaumyena tu mahātmanā ||
ya idaṃ paṭhate nityaṃ stotraṃ hariharātmakaṃ || 60 ||
arogo balavāṃś caiva jāyate nātra śaṃsayaḥ ||
śriyaṃ ca labhate nittyaṃ na ca svargān nivarttate || 61 ||
aputro labhate putraṃ kanyā viṃdati satpatiṃ ||
gurviṇi śriṇute yā tu varaṃ putraṃ prasūyate || 62 ||
rākṣasāś ca piśācāś ca bhūtāni ca vināyakāḥ ||
bhayaṃ tatra na kurvvaṃti yatrāyaṃ paṭhyate stavaḥ || 63 || (fol. 4v2–7)
Colophon
iti śrīmahābhārate khileṣu harivaṃśe viṣṇuparvaṇi hariharātmakastavo nāma paṃcaviṃśaty adhikaśatatamo ʼdhyāyaḥ || 125 || || (fol. 4v7–8)
Microfilm Details
Reel No. A 489/56
Date of Filming 28-02-1973
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 04-06-2009
Bibliography