A 489-56 Hariharātmakastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/56
Title: Hariharātmakastotra
Dimensions: 23.5 x 14 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7213
Remarks:


Reel No. A 489-56

Inventory No.: 23255

Reel No.: A 489/56

Title Hariharātmakastava

Remarks ascribed to the Harivaṃśapurāṇa

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 23.5 x 14.0 cm

Folios 4

Lines per Folio 11

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Illustrations

King

Place of Deposit NAK

Accession No. 5/7213

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

vaiśaṃpāyana uvāca || ||

aṃdhakārīkṛte loke pradīpte tryaṃbake tathā ||

na naṃdī nāpi ca ratho na rudraḥ pratyadṛśyata || 1 ||

dviguṇaṃ dīptadehas tu roṣeṇa ca balena ca ||

tripurāṃtakaro vāṇaṃ jagrāha sa caturmukhaḥ || 2 ||

saṃdadhat kārmuke caiva kṣeptukāmas trilocanaḥ ||

vijñāto vāsudevena cittajñena mahātmanā || 3 ||

jṛṃbhaṇaṃ nāma sopy astraṃ jagrāha puruṣottamaḥ ||

haraṃ saṃjṛṃbhayā māsakṣiprakārī mahābalaḥ || 4 || (fol. 1v1–5)

End

agastyena pulastyena dhaumyena tu mahātmanā ||

ya idaṃ paṭhate nityaṃ stotraṃ hariharātmakaṃ || 60 ||

arogo balavāṃś caiva jāyate nātra śaṃsayaḥ ||

śriyaṃ ca labhate nittyaṃ na ca svargān nivarttate || 61 ||

aputro labhate putraṃ kanyā viṃdati satpatiṃ ||

gurviṇi śriṇute yā tu varaṃ putraṃ prasūyate || 62 ||

rākṣasāś ca piśācāś ca bhūtāni ca vināyakāḥ ||

bhayaṃ tatra na kurvvaṃti yatrāyaṃ paṭhyate stavaḥ || 63 || (fol. 4v2–7)

Colophon

iti śrīmahābhārate khileṣu harivaṃśe viṣṇuparvaṇi hariharātmakastavo nāma paṃcaviṃśaty adhikaśatatamo ʼdhyāyaḥ || 125 || || (fol. 4v7–8)

Microfilm Details

Reel No. A 489/56

Date of Filming 28-02-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 04-06-2009

Bibliography